Original

एवं तस्यापि तत्सङ्गात् तेनानर्थसमागमः एकाकी विहरिष्यामि सुखमक्लिष्टमानसः ॥

Segmented

एवम् तस्य अपि तद्-सङ्गतः तेन अनर्थ-समागमः एकाकी विहरिष्यामि सुखम् अक्लिष्ट-मानसः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
तद् तद् pos=n,comp=y
सङ्गतः सङ्ग pos=n,g=m,c=5,n=s
तेन तद् pos=n,g=m,c=3,n=s
अनर्थ अनर्थ pos=n,comp=y
समागमः समागम pos=n,g=m,c=1,n=s
एकाकी एकाकिन् pos=a,g=m,c=1,n=s
विहरिष्यामि विहृ pos=v,p=1,n=s,l=lrt
सुखम् सुख pos=n,g=n,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
मानसः मानस pos=a,g=m,c=1,n=s