Original

तेन सत्त्वपरो भूत्वा काये ऽस्मिन्यद्यदीक्षसे तत्तदेवापहृत्यास्मात् परेभ्यो हितमाचर ॥

Segmented

तेन सत्त्व-परस् भूत्वा काये अस्मिन् यत् यत् ईक्षसे तत् तद् एव अपहृत्य अस्मात् परेभ्यो हितम् आचर

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
सत्त्व सत्त्व pos=n,comp=y
परस् परस् pos=i
भूत्वा भू pos=vi
काये काय pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
ईक्षसे ईक्ष् pos=v,p=2,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
अपहृत्य अपहृ pos=vi
अस्मात् इदम् pos=n,g=n,c=5,n=s
परेभ्यो पर pos=n,g=m,c=4,n=p
हितम् हित pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot