Original

न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः न युक्तं स्यन्दितुं स्वार्थम् अन्यदीयैः करादिभिः ॥

Segmented

न युक्तम् स्व-अर्थ-दृष्टि-आदि तदीयैः चक्षुः-आदिभिः न युक्तम् स्यन्दितुम् स्व-अर्थम् अन्यदीयैः कर-आदिभिः

Analysis

Word Lemma Parse
pos=i
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
दृष्टि दृष्टि pos=n,comp=y
आदि आदि pos=n,g=n,c=1,n=s
तदीयैः तदीय pos=a,g=m,c=3,n=p
चक्षुः चक्षुस् pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
स्यन्दितुम् स्यन्द् pos=vi
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अन्यदीयैः अन्यदीय pos=a,g=m,c=3,n=p
कर कर pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p