Original

अन्यसंबद्धमस्मीति निश्चयं कुरु मे मनः सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥

Segmented

अन्य-सम्बद्धम् अस्मि इति निश्चयम् कुरु मे मनः सर्व-सत्त्व-अर्थम् उत्सृज्य न अन्यत् चिन्त्यम् त्वया अधुना

Analysis

Word Lemma Parse
अन्य अन्य pos=n,comp=y
सम्बद्धम् सम्बन्ध् pos=va,g=n,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=8,n=s
सर्व सर्व pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
चिन्त्यम् चिन्तय् pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
अधुना अधुना pos=i