Original

तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत् ॥

Segmented

तस्मात् स्व-दुःख-शान्ति-अर्थम् पर-दुःख-शमाय च ददामि अन्येभ्यः आत्मानम् परान् गृह्णामि च आत्म-वत्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
स्व स्व pos=a,comp=y
दुःख दुःख pos=n,comp=y
शान्ति शान्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
दुःख दुःख pos=n,comp=y
शमाय शम pos=n,g=m,c=4,n=s
pos=i
ददामि दा pos=v,p=1,n=s,l=lat
अन्येभ्यः अन्य pos=n,g=m,c=4,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
परान् पर pos=n,g=m,c=2,n=p
गृह्णामि ग्रह् pos=v,p=1,n=s,l=lat
pos=i
आत्म आत्मन् pos=n,comp=y
वत् वत् pos=i