Original

उपद्रवा ये च भवन्ति कोके यावन्ति दुःखानि भयानि चैव सर्वाणि तान्यात्मपरिग्रहेण तत्किं ममानेन परिग्रहेण ॥

Segmented

उपद्रवा ये च भवन्ति कोके यावन्ति दुःखानि भयानि च एव सर्वाणि तानि आत्म-परिग्रहेण तत् किम् मे अनेन परिग्रहेण

Analysis

Word Lemma Parse
उपद्रवा उपद्रव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
कोके कोक pos=n,g=m,c=7,n=s
यावन्ति यावत् pos=a,g=n,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=1,n=p
भयानि भय pos=n,g=n,c=1,n=p
pos=i
एव एव pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=1,n=p
आत्म आत्मन् pos=n,comp=y
परिग्रहेण परिग्रह pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
परिग्रहेण परिग्रह pos=n,g=m,c=3,n=s