Original

आस्तां तावत्परो लोको दृष्टो ऽप्यर्थो न सिध्यति भृत्यस्याकुर्वतः कर्म स्वामिनो ऽददतो भृतिम् ॥

Segmented

तावत् परः लोको दृष्टः अपि अर्थः न सिध्यति भृत्यस्य अकुर्वत् कर्म स्वामिनः अददत् भृतिम्

Analysis

Word Lemma Parse
तावत् तावत् pos=i
परः पर pos=n,g=m,c=1,n=s
लोको लोक pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
pos=i
सिध्यति सिध् pos=v,p=3,n=s,l=lat
भृत्यस्य भृत्य pos=n,g=m,c=6,n=s
अकुर्वत् अकुर्वत् pos=a,g=m,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
स्वामिनः स्वामिन् pos=n,g=m,c=6,n=s
अददत् अददत् pos=a,g=m,c=6,n=s
भृतिम् भृति pos=n,g=f,c=2,n=s