Original

न नाम साध्यं बुद्धत्वं संसारे ऽपि कुतः सुखम् स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः ॥

Segmented

न नाम साध्यम् बुद्धत्वम् संसारे अपि कुतः सुखम् स्व-सुखस्य अन्य-दुःखेन परिवर्तम् अकुर्वत्

Analysis

Word Lemma Parse
pos=i
नाम नाम pos=i
साध्यम् साधय् pos=va,g=n,c=1,n=s,f=krtya
बुद्धत्वम् बुद्धत्व pos=n,g=n,c=1,n=s
संसारे संसार pos=n,g=m,c=7,n=s
अपि अपि pos=i
कुतः कुतस् pos=i
सुखम् सुख pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
सुखस्य सुख pos=n,g=n,c=6,n=s
अन्य अन्य pos=n,comp=y
दुःखेन दुःख pos=n,g=n,c=3,n=s
परिवर्तम् परिवर्त pos=n,g=m,c=2,n=s
अकुर्वत् अकुर्वत् pos=a,g=m,c=6,n=s