Original

आत्मोत्कर्षः परावर्णः संसाररतिसंकथा इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः ॥

Segmented

आत्म-उत्कर्षः पर-अवर्णः संसार-रति-संकथा इति आद्य-वश्यम् अशुभम् किंचिद् बालस्य बालतः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
उत्कर्षः उत्कर्ष pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
अवर्णः अवर्ण pos=n,g=m,c=1,n=s
संसार संसार pos=n,comp=y
रति रति pos=n,comp=y
संकथा संकथा pos=n,g=f,c=1,n=s
इति इति pos=i
आद्य आद्य pos=a,comp=y
वश्यम् वश्य pos=a,g=n,c=1,n=s
अशुभम् अशुभ pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
बालस्य बाल pos=n,g=m,c=6,n=s
बालतः बाल pos=n,g=m,c=5,n=s