Original

ये केचिद् दुःखिता लोके सर्वे ते स्वसुखेच्छया ये केचित् सुखिता लोके सर्वे ते ऽन्यसुखेच्छया ॥

Segmented

ये केचिद् दुःखिता लोके सर्वे ते स्व-सुख-इच्छया ये केचित् सुखिता लोके सर्वे ते अन्य-सुख-इच्छया

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दुःखिता दुःखित pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
सुख सुख pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
सुखिता सुखित pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
अन्य अन्य pos=n,comp=y
सुख सुख pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s