Original

आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते ॥

Segmented

आत्म-अर्थम् परम् आज्ञप्य दास-त्व-आदि अनुभूयते परार्थम् त्व् एनम् आज्ञप्य स्वामि-त्व-आदि अनुभूयते

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
आज्ञप्य आज्ञपय् pos=vi
दास दास pos=n,comp=y
त्व त्व pos=n,comp=y
आदि आदि pos=n,g=n,c=1,n=s
अनुभूयते अनुभू pos=v,p=3,n=s,l=lat
परार्थम् परार्थ pos=n,g=m,c=2,n=s
त्व् तु pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आज्ञप्य आज्ञपय् pos=vi
स्वामि स्वामिन् pos=n,comp=y
त्व त्व pos=n,comp=y
आदि आदि pos=n,g=n,c=1,n=s
अनुभूयते अनुभू pos=v,p=3,n=s,l=lat