Original

दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥

Segmented

दुर्गतिः नीचता मौर्ख्यम् यया एव आत्म-उन्नति-इच्छया ताम् एव अन्यत्र संक्राम्य सुगतिः सत्कृतिः मतिः

Analysis

Word Lemma Parse
दुर्गतिः दुर्गति pos=n,g=f,c=1,n=s
नीचता नीचता pos=n,g=f,c=1,n=s
मौर्ख्यम् मौर्ख्य pos=n,g=n,c=1,n=s
यया यद् pos=n,g=f,c=3,n=s
एव एव pos=i
आत्म आत्मन् pos=n,comp=y
उन्नति उन्नति pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
एव एव pos=i
अन्यत्र अन्यत्र pos=i
संक्राम्य संक्रामय् pos=vi
सुगतिः सुगति pos=n,g=f,c=1,n=s
सत्कृतिः सत्कृति pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s