Original

आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः ॥

Segmented

आत्म-अर्थम् पीडयित्वा अन्यम् नरक-आदिषु पच्यते आत्मानम् पीडयित्वा तु परार्थम् सर्व-सम्पदः

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पीडयित्वा पीडय् pos=vi
अन्यम् अन्य pos=n,g=m,c=2,n=s
नरक नरक pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
पच्यते पच् pos=v,p=3,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पीडयित्वा पीडय् pos=vi
तु तु pos=i
परार्थम् परार्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सम्पदः सम्पद् pos=n,g=f,c=1,n=p