Original

यदि दास्यामि किं भोक्ष्य इत्यात्मार्थे पिशाचता यदि भोक्ष्ये किं ददामीति परार्थे देवराजता ॥

Segmented

यदि दास्यामि किम् भोक्ष्य इति आत्म-अर्थे पिशाचता यदि भोक्ष्ये किम् ददामि इति परार्थे देव-राजता

Analysis

Word Lemma Parse
यदि यदि pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
भोक्ष्य भुज् pos=v,p=1,n=s,l=lrt
इति इति pos=i
आत्म आत्मन् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पिशाचता पिशाचता pos=n,g=f,c=1,n=s
यदि यदि pos=i
भोक्ष्ये भुज् pos=v,p=1,n=s,l=lrt
किम् pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
इति इति pos=i
परार्थे परार्थ pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
राजता राजता pos=n,g=f,c=1,n=s