Original

कः पण्डितस्तमात्मानम् इच्छेद्रक्षेत् प्रपूजयेत् न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत् ॥

Segmented

कः पण्डितः तम् आत्मानम् इच्छेत् रक्षेत् प्रपूजयेत् न पश्येच् शत्रु-वत् च एनम् कः च एनम् प्रतिमानयेत्

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
पण्डितः पण्डित pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इच्छेत् इष् pos=v,p=3,n=s,l=vidhilin
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
प्रपूजयेत् प्रपूजय् pos=v,p=3,n=s,l=vidhilin
pos=i
पश्येच् पश् pos=v,p=3,n=s,l=vidhilin
शत्रु शत्रु pos=n,comp=y
वत् वत् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रतिमानयेत् प्रतिमानय् pos=v,p=3,n=s,l=vidhilin