Original

यो लाभसत्क्रियाहेतोः पितरावपि मारयेत् रत्नत्रयस्वमादद्याद् येनावीचीन्धनो भवेत् ॥

Segmented

यो लाभ-सत्क्रिया-हेतोः पितराव् अपि मारयेत् रत्नत्रय-स्वम् आदद्याद् येन अवीचि-इन्धनः भवेत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
लाभ लाभ pos=n,comp=y
सत्क्रिया सत्क्रिया pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
पितराव् पितृ pos=n,g=m,c=2,n=d
अपि अपि pos=i
मारयेत् मारय् pos=v,p=3,n=s,l=vidhilin
रत्नत्रय रत्नत्रय pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
आदद्याद् आदा pos=v,p=3,n=s,l=vidhilin
येन यद् pos=n,g=m,c=3,n=s
अवीचि अवीचि pos=n,comp=y
इन्धनः इन्धन pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin