Original

यो मन्द्य क्षुत्पिपासादिप्रतीकारचिकीर्षया पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥

Segmented

यो क्षुध्-पिपासा-आदि-प्रतीकार-चिकीर्षया पक्षि-मत्स्य-मृगान् हन्ति परिपन्थम् च तिष्ठति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
आदि आदि pos=n,comp=y
प्रतीकार प्रतीकार pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s
पक्षि पक्षिन् pos=n,comp=y
मत्स्य मत्स्य pos=n,comp=y
मृगान् मृग pos=n,g=m,c=2,n=p
हन्ति हन् pos=v,p=3,n=s,l=lat
परिपन्थम् परिपन्थम् pos=i
pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat