Original

यस्मिन्नात्मन्यतिस्नेहाद् अल्पादपि भयाद्भयम् न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः ॥

Segmented

यस्मिन्न् आत्मन्य् अतिस्नेहाद् अल्पात् अपि भयात् भयम् न द्विषेत् कः तम् आत्मानम् शत्रु-वत् यः भय-आवहः

Analysis

Word Lemma Parse
यस्मिन्न् यद् pos=n,g=m,c=7,n=s
आत्मन्य् आत्मन् pos=n,g=m,c=7,n=s
अतिस्नेहाद् अतिस्नेह pos=n,g=m,c=5,n=s
अल्पात् अल्प pos=a,g=n,c=5,n=s
अपि अपि pos=i
भयात् भय pos=n,g=n,c=5,n=s
भयम् भय pos=n,g=n,c=1,n=s
pos=i
द्विषेत् द्विष् pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
वत् वत् pos=i
यः यद् pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s