Original

आत्मानं च परांश्चैव यः शीघ्रं त्रातुमिच्छति स चरेत्परमं गुह्यं परात्मपरिवर्तनम् ॥

Segmented

आत्मानम् च परान् च एव यः शीघ्रम् त्रा इच्छति स चरेत् परमम् गुह्यम् परात्मन्-परिवर्तनम्

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
परान् पर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
यः यद् pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
त्रा त्रा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
परमम् परम pos=a,g=n,c=2,n=s
गुह्यम् गुह् pos=va,g=n,c=2,n=s,f=krtya
परात्मन् परात्मन् pos=n,comp=y
परिवर्तनम् परिवर्तन pos=n,g=n,c=2,n=s