Original

ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनान्मानः स्तुतेर्मदः अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥

Segmented

ईर्ष्या-उत्कृष्टात् हातान् मानः स्तुत्याः मदः अवर्णात् प्रतिघः च इति कदा बालात् हितम् भवेत्

Analysis

Word Lemma Parse
ईर्ष्या ईर्ष्या pos=n,comp=y
उत्कृष्टात् उत्कृष्ट pos=a,g=m,c=5,n=s
हातान् हा pos=va,g=m,c=2,n=p,f=part
मानः मान pos=n,g=m,c=1,n=s
स्तुत्याः स्तुति pos=n,g=f,c=5,n=s
मदः मद pos=n,g=m,c=1,n=s
अवर्णात् अवर्ण pos=n,g=m,c=5,n=s
प्रतिघः प्रतिघ pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
कदा कदा pos=i
बालात् बाल pos=n,g=m,c=5,n=s
हितम् हित pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin