Original

यथात्मबुद्धिरभ्यासात् स्वकाये ऽस्मिन् निरात्मके परेष्वपि तथात्मत्वं किमभ्यासान्न जायते ॥

Segmented

यथा आत्म-बुद्धिः अभ्यासात् स्व-काये अस्मिन् निरात्मके परेषु अपि तथा आत्मत्वम् किम् अभ्यासात् न जायते

Analysis

Word Lemma Parse
यथा यथा pos=i
आत्म आत्मन् pos=n,comp=y
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
काये काय pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
निरात्मके निरात्मक pos=a,g=m,c=7,n=s
परेषु पर pos=n,g=m,c=7,n=p
अपि अपि pos=i
तथा तथा pos=i
आत्मत्वम् आत्मत्व pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat