Original

कायस्यावयवत्वेन यथाभीष्टाः करादयः जगतो ऽवयवत्वेन तथा कस्मान्न देहिनः ॥

Segmented

कायस्य अवयव-त्वेन यथा अभीष्टाः कर-आदयः जगतो अवयव-त्वेन तथा कस्मान् न देहिनः

Analysis

Word Lemma Parse
कायस्य काय pos=n,g=m,c=6,n=s
अवयव अवयव pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
यथा यथा pos=i
अभीष्टाः अभीष् pos=va,g=m,c=1,n=p,f=part
कर कर pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
जगतो जगन्त् pos=n,g=n,c=6,n=s
अवयव अवयव pos=n,comp=y
त्वेन त्व pos=n,g=n,c=3,n=s
तथा तथा pos=i
कस्मान् pos=n,g=n,c=5,n=s
pos=i
देहिनः देहिन् pos=n,g=m,c=6,n=s