Original

ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन् आत्मभावपरित्यागं परादानं च भावयेत् ॥

Segmented

ज्ञात्वा स दोषम् आत्मानम् परान् अपि गुण-उदधींर् आत्म-भाव-परित्यागम् परादानम् च भावयेत्

Analysis

Word Lemma Parse
ज्ञात्वा ज्ञा pos=vi
pos=i
दोषम् दोष pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
परान् पर pos=n,g=m,c=2,n=p
अपि अपि pos=i
गुण गुण pos=n,comp=y
उदधींर् उदधि pos=n,g=m,c=2,n=p
आत्म आत्मन् pos=n,comp=y
भाव भाव pos=n,comp=y
परित्यागम् परित्याग pos=n,g=m,c=2,n=s
परादानम् परादान pos=n,g=n,c=2,n=s
pos=i
भावयेत् भावय् pos=v,p=3,n=s,l=vidhilin