Original

तथाकायो ऽन्यदीयो ऽपि किमात्मेति न गृह्यते परत्वं तु स्वकायस्य स्थितमेव न दुष्करम् ॥

Segmented

तथा कायः ऽन्यदीयो ऽपि किम् आत्मा इति न गृह्यते परत्वम् तु स्व-कायस्य स्थितम् एव न दुष्करम्

Analysis

Word Lemma Parse
तथा तथा pos=i
कायः काय pos=n,g=m,c=1,n=s
ऽन्यदीयो अन्यदीय pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
किम् pos=n,g=n,c=2,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
गृह्यते ग्रह् pos=v,p=3,n=s,l=lat
परत्वम् परत्व pos=n,g=n,c=1,n=s
तु तु pos=i
स्व स्व pos=a,comp=y
कायस्य काय pos=n,g=m,c=6,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
pos=i
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s