Original

अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु भवत्यहमिति ज्ञानम् असत्यपि हि वस्तुनि ॥

Segmented

अभ्यासात् अन्यदीयेषु शुक्र-शोणित-बिन्दुषु भवति अहम् इति ज्ञानम् असति अपि हि वस्तुनि

Analysis

Word Lemma Parse
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
अन्यदीयेषु अन्यदीय pos=a,g=m,c=7,n=p
शुक्र शुक्र pos=n,comp=y
शोणित शोणित pos=n,comp=y
बिन्दुषु बिन्दु pos=n,g=m,c=7,n=p
भवति भू pos=v,p=3,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
असति असत् pos=a,g=n,c=7,n=s
अपि अपि pos=i
हि हि pos=i
वस्तुनि वस्तु pos=n,g=n,c=7,n=s