Original

अतः परार्थं कृत्वापि न मदो न च विस्मयः न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया ॥

Segmented

अतः परार्थम् कृत्वा अपि न मदो न च विस्मयः न विपाक-फल-आकाङ्क्षा परार्थ-एकान्त-तृष्णया

Analysis

Word Lemma Parse
अतः अतस् pos=i
परार्थम् परार्थ pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
अपि अपि pos=i
pos=i
मदो मद pos=n,g=m,c=1,n=s
pos=i
pos=i
विस्मयः विस्मय pos=n,g=m,c=1,n=s
pos=i
विपाक विपाक pos=n,comp=y
फल फल pos=n,comp=y
आकाङ्क्षा आकाङ्क्षा pos=n,g=f,c=1,n=s
परार्थ परार्थ pos=n,comp=y
एकान्त एकान्त pos=n,comp=y
तृष्णया तृष्णा pos=n,g=f,c=3,n=s