Original

मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् ॥

Segmented

मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्य-सागराः तैः एव ननु पर्याप्तम् मोक्षेन अरसिकेन किम्

Analysis

Word Lemma Parse
मुच्यमानेषु मुच् pos=va,g=m,c=7,n=p,f=part
सत्त्वेषु सत्त्व pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रामोद्य प्रामोद्य pos=n,comp=y
सागराः सागर pos=n,g=m,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
ननु ननु pos=i
पर्याप्तम् पर्याप् pos=va,g=n,c=1,n=s,f=part
मोक्षेन मोक्ष pos=n,g=m,c=3,n=s
अरसिकेन अरसिक pos=a,g=m,c=3,n=s
किम् pos=n,g=n,c=1,n=s