Original

एवं भावितसंतानाः परदुःखसमप्रियाः अवीचिमवगाहन्ते हंसाः पद्मवनं यथा ॥

Segmented

एवम् भावित-संतानाः पर-दुःख-सम-प्रियाः अवीचिम् अवगाहन्ते हंसाः पद्म-वनम् यथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
भावित भावय् pos=va,comp=y,f=part
संतानाः संतान pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
दुःख दुःख pos=n,comp=y
सम सम pos=n,comp=y
प्रियाः प्रिय pos=a,g=m,c=1,n=p
अवीचिम् अवीचि pos=n,g=m,c=2,n=s
अवगाहन्ते अवगाह् pos=v,p=3,n=p,l=lat
हंसाः हंस pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s
यथा यथा pos=i