Original

अतः सुपुष्पचन्द्रेण जानतापि नृपापदम् आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात् ॥

Segmented

अतः सुपुष्प-चन्द्रेण जानता अपि नृप-आपदम् आत्म-दुःखम् न निहतम् बहूनाम् दुःखिनाम् व्ययात्

Analysis

Word Lemma Parse
अतः अतस् pos=i
सुपुष्प सुपुष्प pos=n,comp=y
चन्द्रेण चन्द्र pos=n,g=m,c=3,n=s
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
अपि अपि pos=i
नृप नृप pos=n,comp=y
आपदम् आपद् pos=n,g=f,c=2,n=s
आत्म आत्मन् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
pos=i
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
बहूनाम् बहु pos=a,g=m,c=6,n=p
दुःखिनाम् दुःखिन् pos=a,g=m,c=6,n=p
व्ययात् व्यय pos=n,g=m,c=5,n=s