Original

बहूनामेकदुःखेन यदि दुःखं विगच्छति उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः ॥

Segmented

बहूनाम् एक-दुःखेन यदि दुःखम् विगच्छति उत्पादयितव्यम् एव तद्-दुःखम् सदयेन पर-आत्मनोः

Analysis

Word Lemma Parse
बहूनाम् बहु pos=a,g=m,c=6,n=p
एक एक pos=n,comp=y
दुःखेन दुःख pos=n,g=n,c=3,n=s
यदि यदि pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
विगच्छति विगम् pos=v,p=3,n=s,l=lat
उत्पादयितव्यम् उत्पादय् pos=va,g=n,c=1,n=s,f=krtya
एव एव pos=i
तद् तद् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
सदयेन सदय pos=a,g=m,c=3,n=s
पर पर pos=n,comp=y
आत्मनोः आत्मन् pos=n,g=m,c=6,n=d