Original

कृपया बहु दुःखं चेत् कस्मादुत्पद्यते बलात् जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु ॥

Segmented

कृपया बहु दुःखम् चेत् कस्मात् उत्पद्यते बलात् निरूप्य इदम् कृपा-दुःखम् कथम् बहु

Analysis

Word Lemma Parse
कृपया कृपा pos=n,g=f,c=3,n=s
बहु बहु pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
चेत् चेद् pos=i
कस्मात् pos=n,g=n,c=5,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s
निरूप्य निरूपय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
कृपा कृपा pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
बहु बहु pos=a,g=n,c=1,n=s