Original

दुःखं कस्मान्निवार्यं चेत् सर्वेषामविवादतः वार्यं चेत्सर्वमप्येवं न चेदात्मनि सर्ववत् ॥

Segmented

दुःखम् कस्मान् निवार्यम् चेत् सर्वेषाम् अविवादात् वार्यम् चेद् सर्वम् अपि एवम् न चेद् आत्मनि सर्व-वत्

Analysis

Word Lemma Parse
दुःखम् दुःख pos=n,g=n,c=1,n=s
कस्मान् pos=n,g=n,c=5,n=s
निवार्यम् निवारय् pos=va,g=n,c=1,n=s,f=krtya
चेत् चेद् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
अविवादात् अविवाद pos=n,g=m,c=5,n=s
वार्यम् वारय् pos=va,g=n,c=1,n=s,f=krtya
चेद् चेद् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
pos=i
चेद् चेद् pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
वत् वत् pos=i