Original

अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः ॥

Segmented

अस्वामिकानि दुःखानि सर्वाणि एव अविशेषात् दुःख-त्वात् एव वार्याणि नियमः तत्र किम् कृतः

Analysis

Word Lemma Parse
अस्वामिकानि अस्वामिक pos=a,g=n,c=1,n=p
दुःखानि दुःख pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
एव एव pos=i
अविशेषात् अविशेष pos=n,g=m,c=5,n=s
दुःख दुःख pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
एव एव pos=i
वार्याणि वारय् pos=va,g=n,c=1,n=p,f=krtya
नियमः नियम pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
किम् pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part