Original

संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा यस्य दुःखं स नास्त्यस्मात् कस्य तत् स्वं भविष्यति ॥

Segmented

संतानः समुदायः च पङ्क्ति-सेना-आदि-वत् मृषा यस्य दुःखम् स न अस्ति अस्मात् कस्य तत् स्वम् भविष्यति

Analysis

Word Lemma Parse
संतानः संतान pos=n,g=m,c=1,n=s
समुदायः समुदाय pos=n,g=m,c=1,n=s
pos=i
पङ्क्ति पङ्क्ति pos=n,comp=y
सेना सेना pos=n,comp=y
आदि आदि pos=n,comp=y
वत् वत् pos=i
मृषा मृषा pos=i
यस्य यद् pos=n,g=m,c=6,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अस्मात् इदम् pos=n,g=n,c=5,n=s
कस्य pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt