Original

क्षणाद् भवन्ति सुहृदो भवन्ति रिपवः क्षणात् तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः ॥

Segmented

क्षणाद् भवन्ति सुहृदो भवन्ति रिपवः क्षणात् तोष-स्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः

Analysis

Word Lemma Parse
क्षणाद् क्षण pos=n,g=m,c=5,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
रिपवः रिपु pos=n,g=m,c=1,n=p
क्षणात् क्षण pos=n,g=m,c=5,n=s
तोष तोष pos=n,comp=y
स्थाने स्थान pos=n,g=m,c=7,n=s
प्रकुप्यन्ति प्रकुप् pos=v,p=3,n=p,l=lat
दुराराधाः दुराराध pos=a,g=m,c=1,n=p
पृथग्जनाः पृथग्जन pos=n,g=m,c=1,n=p