Original

वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः ॥

Segmented

वर्धयित्वा एवम् उत्साहम् समाधौ स्थापयेत् मनः विक्षिप्त-चित्तः तु नरः क्लेश-दंष्ट्र-अन्तरे स्थितः

Analysis

Word Lemma Parse
वर्धयित्वा वर्धय् pos=vi
एवम् एवम् pos=i
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
समाधौ समाधि pos=n,g=m,c=7,n=s
स्थापयेत् स्थापय् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=2,n=s
विक्षिप्त विक्षिप् pos=va,comp=y,f=part
चित्तः चित्त pos=n,g=m,c=1,n=s
तु तु pos=i
नरः नर pos=n,g=m,c=1,n=s
क्लेश क्लेश pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part