Original

तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः अपायपातरक्षार्थं प्रवृत्ता ननु ते मम ॥

Segmented

तस्मात् स्तुति-आदि-घाताय मम ये प्रत्युपस्थिताः अपाय-पात-रक्षा-अर्थम् प्रवृत्ता ननु ते मम

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
स्तुति स्तुति pos=n,comp=y
आदि आदि pos=n,comp=y
घाताय घात pos=n,g=m,c=4,n=s
मम मद् pos=n,g=,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रत्युपस्थिताः प्रत्युपस्था pos=va,g=m,c=1,n=p,f=part
अपाय अपाय pos=n,comp=y
पात पात pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रवृत्ता प्रवृत् pos=va,g=m,c=1,n=p,f=part
ननु ननु pos=i
ते तद् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s