Original

स्तुत्यादयश्च मे क्षोभं संवेगं नाशयन्त्यमी गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते ॥

Segmented

स्तुति-आदयः च मे क्षोभम् संवेगम् नाशयन्ति अमी गुणवत्सु च मात्सर्यम् संपद्-कोपम् च कुर्वते

Analysis

Word Lemma Parse
स्तुति स्तुति pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
क्षोभम् क्षोभ pos=n,g=m,c=2,n=s
संवेगम् संवेग pos=n,g=m,c=2,n=s
नाशयन्ति नाशय् pos=v,p=3,n=p,l=lat
अमी अदस् pos=n,g=m,c=1,n=p
गुणवत्सु गुणवत् pos=a,g=m,c=7,n=p
pos=i
मात्सर्यम् मात्सर्य pos=n,g=n,c=2,n=s
संपद् सम्पद् pos=n,comp=y
कोपम् कोप pos=n,g=m,c=2,n=s
pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat