Original

तस्मादहं स्तुतो ऽस्मीति प्रीतिरात्मनि जायते तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम् ॥

Segmented

तस्मात् अहम् स्तुतः अस्मि इति प्रीतिः आत्मनि जायते तत्र अपि एवम् असंबन्धात् केवलम् शिशु-चेष्टितम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्तुतः स्तु pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
जायते जन् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
अपि अपि pos=i
एवम् एवम् pos=i
असंबन्धात् असंबन्ध pos=n,g=m,c=5,n=s
केवलम् केवल pos=a,g=n,c=1,n=s
शिशु शिशु pos=n,comp=y
चेष्टितम् चेष्ट् pos=va,g=n,c=1,n=s,f=part