Original

तत्सुखेन सुखित्वं चेत् सर्वत्रैव ममास्तु तत् कस्मादन्यप्रसादेन सुखितेषु न मे सुखम् ॥

Segmented

तद्-सुखेन सुखित्वम् चेद् सर्वत्र एव मे अस्तु तत् कस्मात् अन्य-प्रसादेन सुखितेषु न मे सुखम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
सुखेन सुख pos=n,g=n,c=3,n=s
सुखित्वम् सुखित्व pos=n,g=n,c=1,n=s
चेद् चेद् pos=i
सर्वत्र सर्वत्र pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
कस्मात् pos=n,g=n,c=5,n=s
अन्य अन्य pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
सुखितेषु सुखित pos=a,g=m,c=7,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
सुखम् सुख pos=n,g=n,c=1,n=s