Original

अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया तस्यैव तत्प्रीतिसुखं भागो नाल्पो ऽपि मे ततः ॥

Segmented

अन्यत्र मयि वा प्रीत्या किम् हि मे परकीयया तस्य एव तद्-प्रीति-सुखम् भागो न अल्पः अपि मे ततः

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
मयि मद् pos=n,g=,c=7,n=s
वा वा pos=i
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
परकीयया परकीय pos=a,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
तद् तद् pos=n,comp=y
प्रीति प्रीति pos=n,comp=y
सुखम् सुख pos=n,g=n,c=1,n=s
भागो भाग pos=n,g=m,c=1,n=s
pos=i
अल्पः अल्प pos=a,g=m,c=1,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
ततः ततस् pos=i