Original

शब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः परः किल मयि प्रीत इत्येतत्प्रीतिकारणम् ॥

Segmented

शब्दः तावत् अचित्त-त्वात् सः माम् स्तौति इति असम्भवः परः किल मयि प्रीत इति एतत् प्रीति-कारणम्

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
अचित्त अचित्त pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
सः तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
स्तौति स्तु pos=v,p=3,n=s,l=lat
इति इति pos=i
असम्भवः असंभव pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s
किल किल pos=i
मयि मद् pos=n,g=,c=7,n=s
प्रीत प्री pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
प्रीति प्रीति pos=n,comp=y
कारणम् कारण pos=n,g=n,c=1,n=s