Original

यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे ॥

Segmented

यथा पांशु-गृहे भिन्ने रोदिति आर्त-रवम् शिशुः तथा स्तुति-यशः-हानौ स्व-चित्तम् प्रतिभाति मे

Analysis

Word Lemma Parse
यथा यथा pos=i
पांशु पांशु pos=n,comp=y
गृहे गृह pos=n,g=n,c=7,n=s
भिन्ने भिद् pos=va,g=n,c=7,n=s,f=part
रोदिति रुद् pos=v,p=3,n=s,l=lat
आर्त आर्त pos=a,comp=y
रवम् रव pos=n,g=m,c=2,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
तथा तथा pos=i
स्तुति स्तुति pos=n,comp=y
यशः यशस् pos=n,comp=y
हानौ हानि pos=n,g=f,c=7,n=s
स्व स्व pos=a,comp=y
चित्तम् चित्त pos=n,g=n,c=1,n=s
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s