Original

एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः मद्यद्यूतादि सेव्यं स्यान् मानसं सुखमिच्छता ॥

Segmented

एतावान् च भवेत् स्वार्थः धीमतः स्वार्थ-वेदिनः मद्य-द्यूत-आदि सेव्यम् स्यात् मानसम् सुखम् इच्छता

Analysis

Word Lemma Parse
एतावान् एतावत् pos=a,g=m,c=1,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्वार्थः स्वार्थ pos=n,g=m,c=1,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
स्वार्थ स्वार्थ pos=n,comp=y
वेदिनः वेदिन् pos=a,g=m,c=6,n=s
मद्य मद्य pos=n,comp=y
द्यूत द्यूत pos=n,comp=y
आदि आदि pos=n,g=n,c=1,n=s
सेव्यम् सेव् pos=va,g=n,c=1,n=s,f=krtya
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मानसम् मानस pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part