Original

अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया दौर्मनस्ये ऽपि नास्तीष्टं कुशलं त्ववहीयते ॥

Segmented

अति अनिष्ट-आगमेन अपि न क्षोभ्या मुदिता मया दौर्मनस्ये अपि न अस्ति इष्टम् कुशलम् त्व् अवहीयते

Analysis

Word Lemma Parse
अति अति pos=i
अनिष्ट अनिष्ट pos=a,comp=y
आगमेन आगम pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
क्षोभ्या क्षोभय् pos=va,g=m,c=1,n=p,f=krtya
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
दौर्मनस्ये दौर्मनस्य pos=n,g=n,c=7,n=s
अपि अपि pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इष्टम् इष्ट pos=n,g=n,c=1,n=s
कुशलम् कुशल pos=n,g=n,c=1,n=s
त्व् तु pos=i
अवहीयते अवहा pos=v,p=3,n=s,l=lat