Original

अत त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव अथाप्यर्थो भवेदेवम् अनर्थः कोन्वतः परः ॥

Segmented

अतस् त्वद्-इच्छया सिद्धम् तद्-दुःखे किम् सुखम् तव अथ अपि अर्थः भवेत् एवम् अनर्थः को न्व् अतः परः

Analysis

Word Lemma Parse
अतस् अतस् pos=i
त्वद् त्वद् pos=n,comp=y
इच्छया इच्छा pos=n,g=f,c=3,n=s
सिद्धम् सिध् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
अथ अथ pos=i
अपि अपि pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
अनर्थः अनर्थ pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
न्व् नु pos=i
अतः अतस् pos=i
परः पर pos=n,g=m,c=1,n=s