Original

जातं चेदप्रियं शत्रोस् त्वत्तुष्ठ्या किं पुनर्भवेत् त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति ॥

Segmented

जातम् चेद् अप्रियम् शत्रोस् त्वद्-तुष्ट्या किम् पुनः भवेत् त्वद्-आशंसन-मात्रेण न च अहेतुः भविष्यति

Analysis

Word Lemma Parse
जातम् जन् pos=va,g=n,c=1,n=s,f=part
चेद् चेद् pos=i
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
शत्रोस् शत्रु pos=n,g=m,c=6,n=s
त्वद् त्वद् pos=n,comp=y
तुष्ट्या तुष्टि pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्वद् त्वद् pos=n,comp=y
आशंसन आशंसन pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
pos=i
pos=i
अहेतुः अहेतु pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt