Original

न केवलं त्वमात्मानं कृतपापं न शोचसि कृतपुण्यैः सह स्पर्धाम् अपरैः कर्तुमिच्छसि ॥

Segmented

न केवलम् त्वम् आत्मानम् कृत-पापम् न शोचसि कृत-पुण्यैः सह स्पर्धाम् अपरैः कर्तुम् इच्छसि

Analysis

Word Lemma Parse
pos=i
केवलम् केवल pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
पापम् पाप pos=n,g=m,c=2,n=s
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
कृत कृ pos=va,comp=y,f=part
पुण्यैः पुण्य pos=n,g=n,c=3,n=p
सह सह pos=i
स्पर्धाम् स्पर्धा pos=n,g=f,c=2,n=s
अपरैः अपर pos=n,g=n,c=3,n=p
कर्तुम् कृ pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat