Original

यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे सर्वथापि न तत्ते ऽस्ति दत्तादत्तेन तेन किम् ॥

Segmented

यदि तेन न तल् लब्धम् स्थितम् दानपतेः गृहे सर्वथा अपि न तत् ते ऽस्ति दत्त-अदत्तेन तेन किम्

Analysis

Word Lemma Parse
यदि यदि pos=i
तेन तद् pos=n,g=m,c=3,n=s
pos=i
तल् तद् pos=n,g=n,c=1,n=s
लब्धम् लभ् pos=va,g=n,c=1,n=s,f=part
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
दानपतेः दानपति pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
सर्वथा सर्वथा pos=i
अपि अपि pos=i
pos=i
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
दत्त दा pos=va,comp=y,f=part
अदत्तेन अदत्त pos=a,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
किम् pos=n,g=n,c=1,n=s