Original

स किं नेच्छति सत्त्वानां यस्तेषां बोधिमिच्छति बोधिचित्तं कुतस्तस्य यो ऽन्यसंपदि कुप्यति ॥

Segmented

स किम् न इच्छति सत्त्वानाम् यः तेषाम् बोधिम् इच्छति बोधि-चित्तम् कुतस् तस्य यो अन्य-संपदि कुप्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
सत्त्वानाम् सत्त्व pos=n,g=m,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
बोधिम् बोधि pos=n,g=m,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
बोधि बोधि pos=n,comp=y
चित्तम् चित्त pos=n,g=n,c=1,n=s
कुतस् कुतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
अन्य अन्य pos=n,comp=y
संपदि सम्पद् pos=n,g=f,c=7,n=s
कुप्यति कुप् pos=v,p=3,n=s,l=lat